वांछित मन्त्र चुनें
आर्चिक को चुनें

भू꣣या꣡म꣢ ते सुम꣣तौ꣢ वा꣣जि꣡नो꣢ व꣣यं꣡ मा न꣢꣯ स्तर꣣भि꣡मा꣢तये । अ꣣स्मा꣢न् चि꣣त्रा꣡भि꣢रवताद꣣भि꣡ष्टि꣢भि꣣रा꣡ नः꣢ सु꣣म्ने꣡षु꣢ यामय ॥१४२२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये । अस्मान् चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥१४२२॥

मन्त्र उच्चारण
पद पाठ

भू꣣या꣡म꣢ । ते꣣ । सुमतौ꣢ । सु꣢ । मतौ꣢ । वा꣣जि꣡नः꣢ । व꣣य꣢म् । मा । नः꣣ । स्तः । अभि꣡मा꣢तये । अ꣣भि꣢ । मा꣣तये । अ꣣स्मा꣢न् । चि꣣त्रा꣡भिः꣢ । अ꣣वतात् । अभि꣡ष्टि꣢भिः । आ । नः꣣ । सुम्ने꣡षु꣢ । या꣣मय ॥१४२२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1422 | (कौथोम) 6 » 2 » 16 » 2 | (रानायाणीय) 12 » 5 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमेश्वर से प्रार्थना है।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! (वयम्) आपके उपासक हम (वाजिनः) बलवान् होते हुए ( ते) आपकी (सुमतौ) सुमति में (भूयाम) होवें, अर्थात् आपसे मिलनेवाली सुमति के पात्र बनें। आप (नः) हमें (अभिमातये) अभिमान के (मा स्तः) वशीभूत मत होने दो। (अस्मान्) हम स्तोताओं की (चित्राभिः) अद्भुत (अभिष्टिभिः) अभीष्ट आध्यात्मिक और भौतिक सम्पत्तियों से (अवतात्) रक्षा करो। साथ ही (नः) हमें (सुम्नेषु) दिव्य आनन्दों में (आ यामय) रमाओ ॥२॥

भावार्थभाषाः -

मनुष्य सुमति को पाकर और अभिमान को दूर करके जगदीश्वर से रक्षा किया जाकर सुखी होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमेश्वरः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! (वयम्) तवोपासकाः (वाजिनः) बलवन्तः सन्तः (ते) तव (सुमतौ) सन्मतौ (भूयाम) वर्तिषीमहि, त्वत्तः प्राप्यमाणायाः सुमतेः पात्रतां व्रजेमेत्यर्थः। त्वम् (नः) अस्मान् (अभिमातये२) अभिमानाय (मा स्तः३) न स्तृणु, न वशीकुरु [स्तृञ् आच्छादने, स्वादिः।] (अस्मान्) स्तोतॄन् (चित्राभिः) अद्भुताभिः (अभिष्टिभिः) अभीष्टाभिः आध्यात्मिकीभिर्भौतिकीभिश्च सम्पद्भिः (अवतात्) रक्षतात्। किञ्च (नः) अस्मान् (सुम्नेषु) दिव्येषु आनन्देषु। [सुम्नमिति सुखनाम। निघं० ३।६।] (आ यामय) आयतान् कुरु, रमयेत्यर्थः ॥२॥

भावार्थभाषाः -

मनुष्यः सुमतिं प्राप्याभिमानं च निरस्य जगदीश्वरेण रक्षितः सन् सुखी जायते ॥२॥